सुबन्तावली ?द्विशवसा

Roma

स्त्रीएकद्विबहु
प्रथमाद्विशवसा द्विशवसे द्विशवसाः
सम्बोधनम्द्विशवसे द्विशवसे द्विशवसाः
द्वितीयाद्विशवसाम् द्विशवसे द्विशवसाः
तृतीयाद्विशवसया द्विशवसाभ्याम् द्विशवसाभिः
चतुर्थीद्विशवसायै द्विशवसाभ्याम् द्विशवसाभ्यः
पञ्चमीद्विशवसायाः द्विशवसाभ्याम् द्विशवसाभ्यः
षष्ठीद्विशवसायाः द्विशवसयोः द्विशवसानाम्
सप्तमीद्विशवसायाम् द्विशवसयोः द्विशवसासु

अव्यय ॰द्विशवसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria