सुबन्तावली ?द्विशवस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्विशवत् द्विशोषी द्विशवांसि
सम्बोधनम्द्विशवत् द्विशोषी द्विशवांसि
द्वितीयाद्विशवत् द्विशोषी द्विशवांसि
तृतीयाद्विशोषा द्विशवद्भ्याम् द्विशवद्भिः
चतुर्थीद्विशोषे द्विशवद्भ्याम् द्विशवद्भ्यः
पञ्चमीद्विशोषः द्विशवद्भ्याम् द्विशवद्भ्यः
षष्ठीद्विशोषः द्विशोषोः द्विशोषाम्
सप्तमीद्विशोषि द्विशोषोः द्विशवत्सु

समास द्विशवत्

अव्यय ॰द्विशवत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria