Declension table of ?dviśaurpika

Deva

NeuterSingularDualPlural
Nominativedviśaurpikam dviśaurpike dviśaurpikāṇi
Vocativedviśaurpika dviśaurpike dviśaurpikāṇi
Accusativedviśaurpikam dviśaurpike dviśaurpikāṇi
Instrumentaldviśaurpikeṇa dviśaurpikābhyām dviśaurpikaiḥ
Dativedviśaurpikāya dviśaurpikābhyām dviśaurpikebhyaḥ
Ablativedviśaurpikāt dviśaurpikābhyām dviśaurpikebhyaḥ
Genitivedviśaurpikasya dviśaurpikayoḥ dviśaurpikāṇām
Locativedviśaurpike dviśaurpikayoḥ dviśaurpikeṣu

Compound dviśaurpika -

Adverb -dviśaurpikam -dviśaurpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria