Declension table of ?dviśaurpika

Deva

MasculineSingularDualPlural
Nominativedviśaurpikaḥ dviśaurpikau dviśaurpikāḥ
Vocativedviśaurpika dviśaurpikau dviśaurpikāḥ
Accusativedviśaurpikam dviśaurpikau dviśaurpikān
Instrumentaldviśaurpikeṇa dviśaurpikābhyām dviśaurpikaiḥ dviśaurpikebhiḥ
Dativedviśaurpikāya dviśaurpikābhyām dviśaurpikebhyaḥ
Ablativedviśaurpikāt dviśaurpikābhyām dviśaurpikebhyaḥ
Genitivedviśaurpikasya dviśaurpikayoḥ dviśaurpikāṇām
Locativedviśaurpike dviśaurpikayoḥ dviśaurpikeṣu

Compound dviśaurpika -

Adverb -dviśaurpikam -dviśaurpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria