Declension table of ?dviśatottarasāhasra

Deva

MasculineSingularDualPlural
Nominativedviśatottarasāhasraḥ dviśatottarasāhasrau dviśatottarasāhasrāḥ
Vocativedviśatottarasāhasra dviśatottarasāhasrau dviśatottarasāhasrāḥ
Accusativedviśatottarasāhasram dviśatottarasāhasrau dviśatottarasāhasrān
Instrumentaldviśatottarasāhasreṇa dviśatottarasāhasrābhyām dviśatottarasāhasraiḥ dviśatottarasāhasrebhiḥ
Dativedviśatottarasāhasrāya dviśatottarasāhasrābhyām dviśatottarasāhasrebhyaḥ
Ablativedviśatottarasāhasrāt dviśatottarasāhasrābhyām dviśatottarasāhasrebhyaḥ
Genitivedviśatottarasāhasrasya dviśatottarasāhasrayoḥ dviśatottarasāhasrāṇām
Locativedviśatottarasāhasre dviśatottarasāhasrayoḥ dviśatottarasāhasreṣu

Compound dviśatottarasāhasra -

Adverb -dviśatottarasāhasram -dviśatottarasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria