सुबन्तावली ?द्विशततम

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्विशततमम् द्विशततमे द्विशततमानि
सम्बोधनम्द्विशततम द्विशततमे द्विशततमानि
द्वितीयाद्विशततमम् द्विशततमे द्विशततमानि
तृतीयाद्विशततमेन द्विशततमाभ्याम् द्विशततमैः
चतुर्थीद्विशततमाय द्विशततमाभ्याम् द्विशततमेभ्यः
पञ्चमीद्विशततमात् द्विशततमाभ्याम् द्विशततमेभ्यः
षष्ठीद्विशततमस्य द्विशततमयोः द्विशततमानाम्
सप्तमीद्विशततमे द्विशततमयोः द्विशततमेषु

समास द्विशततम

अव्यय ॰द्विशततमम् ॰द्विशततमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria