सुबन्तावली ?द्विशफा

Roma

स्त्रीएकद्विबहु
प्रथमाद्विशफा द्विशफे द्विशफाः
सम्बोधनम्द्विशफे द्विशफे द्विशफाः
द्वितीयाद्विशफाम् द्विशफे द्विशफाः
तृतीयाद्विशफया द्विशफाभ्याम् द्विशफाभिः
चतुर्थीद्विशफायै द्विशफाभ्याम् द्विशफाभ्यः
पञ्चमीद्विशफायाः द्विशफाभ्याम् द्विशफाभ्यः
षष्ठीद्विशफायाः द्विशफयोः द्विशफानाम्
सप्तमीद्विशफायाम् द्विशफयोः द्विशफासु

अव्यय ॰द्विशफम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria