Declension table of ?dviśapha

Deva

NeuterSingularDualPlural
Nominativedviśapham dviśaphe dviśaphāni
Vocativedviśapha dviśaphe dviśaphāni
Accusativedviśapham dviśaphe dviśaphāni
Instrumentaldviśaphena dviśaphābhyām dviśaphaiḥ
Dativedviśaphāya dviśaphābhyām dviśaphebhyaḥ
Ablativedviśaphāt dviśaphābhyām dviśaphebhyaḥ
Genitivedviśaphasya dviśaphayoḥ dviśaphānām
Locativedviśaphe dviśaphayoḥ dviśapheṣu

Compound dviśapha -

Adverb -dviśapham -dviśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria