Declension table of ?dviśākhaka

Deva

NeuterSingularDualPlural
Nominativedviśākhakam dviśākhake dviśākhakāni
Vocativedviśākhaka dviśākhake dviśākhakāni
Accusativedviśākhakam dviśākhake dviśākhakāni
Instrumentaldviśākhakena dviśākhakābhyām dviśākhakaiḥ
Dativedviśākhakāya dviśākhakābhyām dviśākhakebhyaḥ
Ablativedviśākhakāt dviśākhakābhyām dviśākhakebhyaḥ
Genitivedviśākhakasya dviśākhakayoḥ dviśākhakānām
Locativedviśākhake dviśākhakayoḥ dviśākhakeṣu

Compound dviśākhaka -

Adverb -dviśākhakam -dviśākhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria