Declension table of ?dviśāṇā

Deva

FeminineSingularDualPlural
Nominativedviśāṇā dviśāṇe dviśāṇāḥ
Vocativedviśāṇe dviśāṇe dviśāṇāḥ
Accusativedviśāṇām dviśāṇe dviśāṇāḥ
Instrumentaldviśāṇayā dviśāṇābhyām dviśāṇābhiḥ
Dativedviśāṇāyai dviśāṇābhyām dviśāṇābhyaḥ
Ablativedviśāṇāyāḥ dviśāṇābhyām dviśāṇābhyaḥ
Genitivedviśāṇāyāḥ dviśāṇayoḥ dviśāṇānām
Locativedviśāṇāyām dviśāṇayoḥ dviśāṇāsu

Adverb -dviśāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria