Declension table of ?dviyodha

Deva

MasculineSingularDualPlural
Nominativedviyodhaḥ dviyodhau dviyodhāḥ
Vocativedviyodha dviyodhau dviyodhāḥ
Accusativedviyodham dviyodhau dviyodhān
Instrumentaldviyodhena dviyodhābhyām dviyodhaiḥ dviyodhebhiḥ
Dativedviyodhāya dviyodhābhyām dviyodhebhyaḥ
Ablativedviyodhāt dviyodhābhyām dviyodhebhyaḥ
Genitivedviyodhasya dviyodhayoḥ dviyodhānām
Locativedviyodhe dviyodhayoḥ dviyodheṣu

Compound dviyodha -

Adverb -dviyodham -dviyodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria