सुबन्तावली ?द्वियज्ञोपवीतिन्

Roma

पुमान्एकद्विबहु
प्रथमाद्वियज्ञोपवीती द्वियज्ञोपवीतिनौ द्वियज्ञोपवीतिनः
सम्बोधनम्द्वियज्ञोपवीतिन् द्वियज्ञोपवीतिनौ द्वियज्ञोपवीतिनः
द्वितीयाद्वियज्ञोपवीतिनम् द्वियज्ञोपवीतिनौ द्वियज्ञोपवीतिनः
तृतीयाद्वियज्ञोपवीतिना द्वियज्ञोपवीतिभ्याम् द्वियज्ञोपवीतिभिः
चतुर्थीद्वियज्ञोपवीतिने द्वियज्ञोपवीतिभ्याम् द्वियज्ञोपवीतिभ्यः
पञ्चमीद्वियज्ञोपवीतिनः द्वियज्ञोपवीतिभ्याम् द्वियज्ञोपवीतिभ्यः
षष्ठीद्वियज्ञोपवीतिनः द्वियज्ञोपवीतिनोः द्वियज्ञोपवीतिनाम्
सप्तमीद्वियज्ञोपवीतिनि द्वियज्ञोपवीतिनोः द्वियज्ञोपवीतिषु

समास द्वियज्ञोपवीति

अव्यय ॰द्वियज्ञोपवीति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria