Declension table of ?dviyāmī

Deva

FeminineSingularDualPlural
Nominativedviyāmī dviyāmyau dviyāmyaḥ
Vocativedviyāmi dviyāmyau dviyāmyaḥ
Accusativedviyāmīm dviyāmyau dviyāmīḥ
Instrumentaldviyāmyā dviyāmībhyām dviyāmībhiḥ
Dativedviyāmyai dviyāmībhyām dviyāmībhyaḥ
Ablativedviyāmyāḥ dviyāmībhyām dviyāmībhyaḥ
Genitivedviyāmyāḥ dviyāmyoḥ dviyāmīnām
Locativedviyāmyām dviyāmyoḥ dviyāmīṣu

Compound dviyāmi - dviyāmī -

Adverb -dviyāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria