सुबन्तावली ?द्विव्यायाम

Roma

पुमान्एकद्विबहु
प्रथमाद्विव्यायामः द्विव्यायामौ द्विव्यायामाः
सम्बोधनम्द्विव्यायाम द्विव्यायामौ द्विव्यायामाः
द्वितीयाद्विव्यायामम् द्विव्यायामौ द्विव्यायामान्
तृतीयाद्विव्यायामेन द्विव्यायामाभ्याम् द्विव्यायामैः द्विव्यायामेभिः
चतुर्थीद्विव्यायामाय द्विव्यायामाभ्याम् द्विव्यायामेभ्यः
पञ्चमीद्विव्यायामात् द्विव्यायामाभ्याम् द्विव्यायामेभ्यः
षष्ठीद्विव्यायामस्य द्विव्यायामयोः द्विव्यायामानाम्
सप्तमीद्विव्यायामे द्विव्यायामयोः द्विव्यायामेषु

समास द्विव्यायाम

अव्यय ॰द्विव्यायामम् ॰द्विव्यायामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria