Declension table of ?dvivyāma

Deva

NeuterSingularDualPlural
Nominativedvivyāmam dvivyāme dvivyāmāni
Vocativedvivyāma dvivyāme dvivyāmāni
Accusativedvivyāmam dvivyāme dvivyāmāni
Instrumentaldvivyāmena dvivyāmābhyām dvivyāmaiḥ
Dativedvivyāmāya dvivyāmābhyām dvivyāmebhyaḥ
Ablativedvivyāmāt dvivyāmābhyām dvivyāmebhyaḥ
Genitivedvivyāmasya dvivyāmayoḥ dvivyāmānām
Locativedvivyāme dvivyāmayoḥ dvivyāmeṣu

Compound dvivyāma -

Adverb -dvivyāmam -dvivyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria