Declension table of ?dvivivāhin

Deva

NeuterSingularDualPlural
Nominativedvivivāhi dvivivāhinī dvivivāhīni
Vocativedvivivāhin dvivivāhi dvivivāhinī dvivivāhīni
Accusativedvivivāhi dvivivāhinī dvivivāhīni
Instrumentaldvivivāhinā dvivivāhibhyām dvivivāhibhiḥ
Dativedvivivāhine dvivivāhibhyām dvivivāhibhyaḥ
Ablativedvivivāhinaḥ dvivivāhibhyām dvivivāhibhyaḥ
Genitivedvivivāhinaḥ dvivivāhinoḥ dvivivāhinām
Locativedvivivāhini dvivivāhinoḥ dvivivāhiṣu

Compound dvivivāhi -

Adverb -dvivivāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria