Declension table of ?dvivista

Deva

MasculineSingularDualPlural
Nominativedvivistaḥ dvivistau dvivistāḥ
Vocativedvivista dvivistau dvivistāḥ
Accusativedvivistam dvivistau dvivistān
Instrumentaldvivistena dvivistābhyām dvivistaiḥ dvivistebhiḥ
Dativedvivistāya dvivistābhyām dvivistebhyaḥ
Ablativedvivistāt dvivistābhyām dvivistebhyaḥ
Genitivedvivistasya dvivistayoḥ dvivistānām
Locativedviviste dvivistayoḥ dvivisteṣu

Compound dvivista -

Adverb -dvivistam -dvivistāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria