सुबन्तावली ?द्विविंशतिकीना

Roma

स्त्रीएकद्विबहु
प्रथमाद्विविंशतिकीना द्विविंशतिकीने द्विविंशतिकीनाः
सम्बोधनम्द्विविंशतिकीने द्विविंशतिकीने द्विविंशतिकीनाः
द्वितीयाद्विविंशतिकीनाम् द्विविंशतिकीने द्विविंशतिकीनाः
तृतीयाद्विविंशतिकीनया द्विविंशतिकीनाभ्याम् द्विविंशतिकीनाभिः
चतुर्थीद्विविंशतिकीनायै द्विविंशतिकीनाभ्याम् द्विविंशतिकीनाभ्यः
पञ्चमीद्विविंशतिकीनायाः द्विविंशतिकीनाभ्याम् द्विविंशतिकीनाभ्यः
षष्ठीद्विविंशतिकीनायाः द्विविंशतिकीनयोः द्विविंशतिकीनानाम्
सप्तमीद्विविंशतिकीनायाम् द्विविंशतिकीनयोः द्विविंशतिकीनासु

अव्यय ॰द्विविंशतिकीनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria