Declension table of ?dvivedinī

Deva

FeminineSingularDualPlural
Nominativedvivedinī dvivedinyau dvivedinyaḥ
Vocativedvivedini dvivedinyau dvivedinyaḥ
Accusativedvivedinīm dvivedinyau dvivedinīḥ
Instrumentaldvivedinyā dvivedinībhyām dvivedinībhiḥ
Dativedvivedinyai dvivedinībhyām dvivedinībhyaḥ
Ablativedvivedinyāḥ dvivedinībhyām dvivedinībhyaḥ
Genitivedvivedinyāḥ dvivedinyoḥ dvivedinīnām
Locativedvivedinyām dvivedinyoḥ dvivedinīṣu

Compound dvivedini - dvivedinī -

Adverb -dvivedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria