Declension table of dvivedin

Deva

NeuterSingularDualPlural
Nominativedvivedi dvivedinī dvivedīni
Vocativedvivedin dvivedi dvivedinī dvivedīni
Accusativedvivedi dvivedinī dvivedīni
Instrumentaldvivedinā dvivedibhyām dvivedibhiḥ
Dativedvivedine dvivedibhyām dvivedibhyaḥ
Ablativedvivedinaḥ dvivedibhyām dvivedibhyaḥ
Genitivedvivedinaḥ dvivedinoḥ dvivedinām
Locativedvivedini dvivedinoḥ dvivediṣu

Compound dvivedi -

Adverb -dvivedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria