Declension table of ?dvivedīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvivedī | dvivedyau | dvivedyaḥ |
Vocative | dvivedi | dvivedyau | dvivedyaḥ |
Accusative | dvivedīm | dvivedyau | dvivedīḥ |
Instrumental | dvivedyā | dvivedībhyām | dvivedībhiḥ |
Dative | dvivedyai | dvivedībhyām | dvivedībhyaḥ |
Ablative | dvivedyāḥ | dvivedībhyām | dvivedībhyaḥ |
Genitive | dvivedyāḥ | dvivedyoḥ | dvivedīnām |
Locative | dvivedyām | dvivedyoḥ | dvivedīṣu |