Declension table of dviveda

Deva

NeuterSingularDualPlural
Nominativedvivedam dvivede dvivedāni
Vocativedviveda dvivede dvivedāni
Accusativedvivedam dvivede dvivedāni
Instrumentaldvivedena dvivedābhyām dvivedaiḥ
Dativedvivedāya dvivedābhyām dvivedebhyaḥ
Ablativedvivedāt dvivedābhyām dvivedebhyaḥ
Genitivedvivedasya dvivedayoḥ dvivedānām
Locativedvivede dvivedayoḥ dvivedeṣu

Compound dviveda -

Adverb -dvivedam -dvivedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria