Declension table of ?dvivastra

Deva

NeuterSingularDualPlural
Nominativedvivastram dvivastre dvivastrāṇi
Vocativedvivastra dvivastre dvivastrāṇi
Accusativedvivastram dvivastre dvivastrāṇi
Instrumentaldvivastreṇa dvivastrābhyām dvivastraiḥ
Dativedvivastrāya dvivastrābhyām dvivastrebhyaḥ
Ablativedvivastrāt dvivastrābhyām dvivastrebhyaḥ
Genitivedvivastrasya dvivastrayoḥ dvivastrāṇām
Locativedvivastre dvivastrayoḥ dvivastreṣu

Compound dvivastra -

Adverb -dvivastram -dvivastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria