Declension table of ?dvivarṣikā

Deva

FeminineSingularDualPlural
Nominativedvivarṣikā dvivarṣike dvivarṣikāḥ
Vocativedvivarṣike dvivarṣike dvivarṣikāḥ
Accusativedvivarṣikām dvivarṣike dvivarṣikāḥ
Instrumentaldvivarṣikayā dvivarṣikābhyām dvivarṣikābhiḥ
Dativedvivarṣikāyai dvivarṣikābhyām dvivarṣikābhyaḥ
Ablativedvivarṣikāyāḥ dvivarṣikābhyām dvivarṣikābhyaḥ
Genitivedvivarṣikāyāḥ dvivarṣikayoḥ dvivarṣikāṇām
Locativedvivarṣikāyām dvivarṣikayoḥ dvivarṣikāsu

Adverb -dvivarṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria