सुबन्तावली ?द्विवर्णरथ

Roma

पुमान्एकद्विबहु
प्रथमाद्विवर्णरथः द्विवर्णरथौ द्विवर्णरथाः
सम्बोधनम्द्विवर्णरथ द्विवर्णरथौ द्विवर्णरथाः
द्वितीयाद्विवर्णरथम् द्विवर्णरथौ द्विवर्णरथान्
तृतीयाद्विवर्णरथेन द्विवर्णरथाभ्याम् द्विवर्णरथैः द्विवर्णरथेभिः
चतुर्थीद्विवर्णरथाय द्विवर्णरथाभ्याम् द्विवर्णरथेभ्यः
पञ्चमीद्विवर्णरथात् द्विवर्णरथाभ्याम् द्विवर्णरथेभ्यः
षष्ठीद्विवर्णरथस्य द्विवर्णरथयोः द्विवर्णरथानाम्
सप्तमीद्विवर्णरथे द्विवर्णरथयोः द्विवर्णरथेषु

समास द्विवर्णरथ

अव्यय ॰द्विवर्णरथम् ॰द्विवर्णरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria