सुबन्तावली ?द्विवचस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्विवचः द्विवचसी द्विवचांसि
सम्बोधनम्द्विवचः द्विवचसी द्विवचांसि
द्वितीयाद्विवचः द्विवचसी द्विवचांसि
तृतीयाद्विवचसा द्विवचोभ्याम् द्विवचोभिः
चतुर्थीद्विवचसे द्विवचोभ्याम् द्विवचोभ्यः
पञ्चमीद्विवचसः द्विवचोभ्याम् द्विवचोभ्यः
षष्ठीद्विवचसः द्विवचसोः द्विवचसाम्
सप्तमीद्विवचसि द्विवचसोः द्विवचःसु

समास द्विवचस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria