Declension table of dvivacana

Deva

NeuterSingularDualPlural
Nominativedvivacanam dvivacane dvivacanāni
Vocativedvivacana dvivacane dvivacanāni
Accusativedvivacanam dvivacane dvivacanāni
Instrumentaldvivacanena dvivacanābhyām dvivacanaiḥ
Dativedvivacanāya dvivacanābhyām dvivacanebhyaḥ
Ablativedvivacanāt dvivacanābhyām dvivacanebhyaḥ
Genitivedvivacanasya dvivacanayoḥ dvivacanānām
Locativedvivacane dvivacanayoḥ dvivacaneṣu

Compound dvivacana -

Adverb -dvivacanam -dvivacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria