Declension table of dvitvavat

Deva

NeuterSingularDualPlural
Nominativedvitvavat dvitvavantī dvitvavatī dvitvavanti
Vocativedvitvavat dvitvavantī dvitvavatī dvitvavanti
Accusativedvitvavat dvitvavantī dvitvavatī dvitvavanti
Instrumentaldvitvavatā dvitvavadbhyām dvitvavadbhiḥ
Dativedvitvavate dvitvavadbhyām dvitvavadbhyaḥ
Ablativedvitvavataḥ dvitvavadbhyām dvitvavadbhyaḥ
Genitivedvitvavataḥ dvitvavatoḥ dvitvavatām
Locativedvitvavati dvitvavatoḥ dvitvavatsu

Adverb -dvitvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria