Declension table of dvitvavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvitvavān | dvitvavantau | dvitvavantaḥ |
Vocative | dvitvavan | dvitvavantau | dvitvavantaḥ |
Accusative | dvitvavantam | dvitvavantau | dvitvavataḥ |
Instrumental | dvitvavatā | dvitvavadbhyām | dvitvavadbhiḥ |
Dative | dvitvavate | dvitvavadbhyām | dvitvavadbhyaḥ |
Ablative | dvitvavataḥ | dvitvavadbhyām | dvitvavadbhyaḥ |
Genitive | dvitvavataḥ | dvitvavatoḥ | dvitvavatām |
Locative | dvitvavati | dvitvavatoḥ | dvitvavatsu |