Declension table of dvitvavat

Deva

MasculineSingularDualPlural
Nominativedvitvavān dvitvavantau dvitvavantaḥ
Vocativedvitvavan dvitvavantau dvitvavantaḥ
Accusativedvitvavantam dvitvavantau dvitvavataḥ
Instrumentaldvitvavatā dvitvavadbhyām dvitvavadbhiḥ
Dativedvitvavate dvitvavadbhyām dvitvavadbhyaḥ
Ablativedvitvavataḥ dvitvavadbhyām dvitvavadbhyaḥ
Genitivedvitvavataḥ dvitvavatoḥ dvitvavatām
Locativedvitvavati dvitvavatoḥ dvitvavatsu

Compound dvitvavat -

Adverb -dvitvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria