सुबन्तावली ?द्वित्रिचतुष्पञ्चक

Roma

पुमान्एकद्विबहु
प्रथमाद्वित्रिचतुष्पञ्चकः द्वित्रिचतुष्पञ्चकौ द्वित्रिचतुष्पञ्चकाः
सम्बोधनम्द्वित्रिचतुष्पञ्चक द्वित्रिचतुष्पञ्चकौ द्वित्रिचतुष्पञ्चकाः
द्वितीयाद्वित्रिचतुष्पञ्चकम् द्वित्रिचतुष्पञ्चकौ द्वित्रिचतुष्पञ्चकान्
तृतीयाद्वित्रिचतुष्पञ्चकेन द्वित्रिचतुष्पञ्चकाभ्याम् द्वित्रिचतुष्पञ्चकैः द्वित्रिचतुष्पञ्चकेभिः
चतुर्थीद्वित्रिचतुष्पञ्चकाय द्वित्रिचतुष्पञ्चकाभ्याम् द्वित्रिचतुष्पञ्चकेभ्यः
पञ्चमीद्वित्रिचतुष्पञ्चकात् द्वित्रिचतुष्पञ्चकाभ्याम् द्वित्रिचतुष्पञ्चकेभ्यः
षष्ठीद्वित्रिचतुष्पञ्चकस्य द्वित्रिचतुष्पञ्चकयोः द्वित्रिचतुष्पञ्चकानाम्
सप्तमीद्वित्रिचतुष्पञ्चके द्वित्रिचतुष्पञ्चकयोः द्वित्रिचतुष्पञ्चकेषु

समास द्वित्रिचतुष्पञ्चक

अव्यय ॰द्वित्रिचतुष्पञ्चकम् ॰द्वित्रिचतुष्पञ्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria