Declension table of dvitīyūka

Deva

MasculineSingularDualPlural
Nominativedvitīyūkaḥ dvitīyūkau dvitīyūkāḥ
Vocativedvitīyūka dvitīyūkau dvitīyūkāḥ
Accusativedvitīyūkam dvitīyūkau dvitīyūkān
Instrumentaldvitīyūkena dvitīyūkābhyām dvitīyūkaiḥ
Dativedvitīyūkāya dvitīyūkābhyām dvitīyūkebhyaḥ
Ablativedvitīyūkāt dvitīyūkābhyām dvitīyūkebhyaḥ
Genitivedvitīyūkasya dvitīyūkayoḥ dvitīyūkānām
Locativedvitīyūke dvitīyūkayoḥ dvitīyūkeṣu

Compound dvitīyūka -

Adverb -dvitīyūkam -dvitīyūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria