Declension table of dvitīyūkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvitīyūkaḥ | dvitīyūkau | dvitīyūkāḥ |
Vocative | dvitīyūka | dvitīyūkau | dvitīyūkāḥ |
Accusative | dvitīyūkam | dvitīyūkau | dvitīyūkān |
Instrumental | dvitīyūkena | dvitīyūkābhyām | dvitīyūkaiḥ |
Dative | dvitīyūkāya | dvitīyūkābhyām | dvitīyūkebhyaḥ |
Ablative | dvitīyūkāt | dvitīyūkābhyām | dvitīyūkebhyaḥ |
Genitive | dvitīyūkasya | dvitīyūkayoḥ | dvitīyūkānām |
Locative | dvitīyūke | dvitīyūkayoḥ | dvitīyūkeṣu |