Declension table of ?dvitīyika

Deva

NeuterSingularDualPlural
Nominativedvitīyikam dvitīyike dvitīyikāni
Vocativedvitīyika dvitīyike dvitīyikāni
Accusativedvitīyikam dvitīyike dvitīyikāni
Instrumentaldvitīyikena dvitīyikābhyām dvitīyikaiḥ
Dativedvitīyikāya dvitīyikābhyām dvitīyikebhyaḥ
Ablativedvitīyikāt dvitīyikābhyām dvitīyikebhyaḥ
Genitivedvitīyikasya dvitīyikayoḥ dvitīyikānām
Locativedvitīyike dvitīyikayoḥ dvitīyikeṣu

Compound dvitīyika -

Adverb -dvitīyikam -dvitīyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria