Declension table of ?dvitīyavat

Deva

MasculineSingularDualPlural
Nominativedvitīyavān dvitīyavantau dvitīyavantaḥ
Vocativedvitīyavan dvitīyavantau dvitīyavantaḥ
Accusativedvitīyavantam dvitīyavantau dvitīyavataḥ
Instrumentaldvitīyavatā dvitīyavadbhyām dvitīyavadbhiḥ
Dativedvitīyavate dvitīyavadbhyām dvitīyavadbhyaḥ
Ablativedvitīyavataḥ dvitīyavadbhyām dvitīyavadbhyaḥ
Genitivedvitīyavataḥ dvitīyavatoḥ dvitīyavatām
Locativedvitīyavati dvitīyavatoḥ dvitīyavatsu

Compound dvitīyavat -

Adverb -dvitīyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria