Declension table of ?dvitīyatva

Deva

NeuterSingularDualPlural
Nominativedvitīyatvam dvitīyatve dvitīyatvāni
Vocativedvitīyatva dvitīyatve dvitīyatvāni
Accusativedvitīyatvam dvitīyatve dvitīyatvāni
Instrumentaldvitīyatvena dvitīyatvābhyām dvitīyatvaiḥ
Dativedvitīyatvāya dvitīyatvābhyām dvitīyatvebhyaḥ
Ablativedvitīyatvāt dvitīyatvābhyām dvitīyatvebhyaḥ
Genitivedvitīyatvasya dvitīyatvayoḥ dvitīyatvānām
Locativedvitīyatve dvitīyatvayoḥ dvitīyatveṣu

Compound dvitīyatva -

Adverb -dvitīyatvam -dvitīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria