सुबन्तावली ?द्वितीयत्रिफला

Roma

स्त्रीएकद्विबहु
प्रथमाद्वितीयत्रिफला द्वितीयत्रिफले द्वितीयत्रिफलाः
सम्बोधनम्द्वितीयत्रिफले द्वितीयत्रिफले द्वितीयत्रिफलाः
द्वितीयाद्वितीयत्रिफलाम् द्वितीयत्रिफले द्वितीयत्रिफलाः
तृतीयाद्वितीयत्रिफलया द्वितीयत्रिफलाभ्याम् द्वितीयत्रिफलाभिः
चतुर्थीद्वितीयत्रिफलायै द्वितीयत्रिफलाभ्याम् द्वितीयत्रिफलाभ्यः
पञ्चमीद्वितीयत्रिफलायाः द्वितीयत्रिफलाभ्याम् द्वितीयत्रिफलाभ्यः
षष्ठीद्वितीयत्रिफलायाः द्वितीयत्रिफलयोः द्वितीयत्रिफलानाम्
सप्तमीद्वितीयत्रिफलायाम् द्वितीयत्रिफलयोः द्वितीयत्रिफलासु

अव्यय ॰द्वितीयत्रिफलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria