Declension table of dvitīyatatpuruṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvitīyatatpuruṣaḥ | dvitīyatatpuruṣau | dvitīyatatpuruṣāḥ |
Vocative | dvitīyatatpuruṣa | dvitīyatatpuruṣau | dvitīyatatpuruṣāḥ |
Accusative | dvitīyatatpuruṣam | dvitīyatatpuruṣau | dvitīyatatpuruṣān |
Instrumental | dvitīyatatpuruṣeṇa | dvitīyatatpuruṣābhyām | dvitīyatatpuruṣaiḥ dvitīyatatpuruṣebhiḥ |
Dative | dvitīyatatpuruṣāya | dvitīyatatpuruṣābhyām | dvitīyatatpuruṣebhyaḥ |
Ablative | dvitīyatatpuruṣāt | dvitīyatatpuruṣābhyām | dvitīyatatpuruṣebhyaḥ |
Genitive | dvitīyatatpuruṣasya | dvitīyatatpuruṣayoḥ | dvitīyatatpuruṣāṇām |
Locative | dvitīyatatpuruṣe | dvitīyatatpuruṣayoḥ | dvitīyatatpuruṣeṣu |