Declension table of ?dvitīyasvara

Deva

NeuterSingularDualPlural
Nominativedvitīyasvaram dvitīyasvare dvitīyasvarāṇi
Vocativedvitīyasvara dvitīyasvare dvitīyasvarāṇi
Accusativedvitīyasvaram dvitīyasvare dvitīyasvarāṇi
Instrumentaldvitīyasvareṇa dvitīyasvarābhyām dvitīyasvaraiḥ
Dativedvitīyasvarāya dvitīyasvarābhyām dvitīyasvarebhyaḥ
Ablativedvitīyasvarāt dvitīyasvarābhyām dvitīyasvarebhyaḥ
Genitivedvitīyasvarasya dvitīyasvarayoḥ dvitīyasvarāṇām
Locativedvitīyasvare dvitīyasvarayoḥ dvitīyasvareṣu

Compound dvitīyasvara -

Adverb -dvitīyasvaram -dvitīyasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria