सुबन्तावली ?द्वितीयस्वलक्षणरहस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वितीयस्वलक्षणरहस्यम् द्वितीयस्वलक्षणरहस्ये द्वितीयस्वलक्षणरहस्यानि
सम्बोधनम्द्वितीयस्वलक्षणरहस्य द्वितीयस्वलक्षणरहस्ये द्वितीयस्वलक्षणरहस्यानि
द्वितीयाद्वितीयस्वलक्षणरहस्यम् द्वितीयस्वलक्षणरहस्ये द्वितीयस्वलक्षणरहस्यानि
तृतीयाद्वितीयस्वलक्षणरहस्येन द्वितीयस्वलक्षणरहस्याभ्याम् द्वितीयस्वलक्षणरहस्यैः
चतुर्थीद्वितीयस्वलक्षणरहस्याय द्वितीयस्वलक्षणरहस्याभ्याम् द्वितीयस्वलक्षणरहस्येभ्यः
पञ्चमीद्वितीयस्वलक्षणरहस्यात् द्वितीयस्वलक्षणरहस्याभ्याम् द्वितीयस्वलक्षणरहस्येभ्यः
षष्ठीद्वितीयस्वलक्षणरहस्यस्य द्वितीयस्वलक्षणरहस्ययोः द्वितीयस्वलक्षणरहस्यानाम्
सप्तमीद्वितीयस्वलक्षणरहस्ये द्वितीयस्वलक्षणरहस्ययोः द्वितीयस्वलक्षणरहस्येषु

समास द्वितीयस्वलक्षणरहस्य

अव्यय ॰द्वितीयस्वलक्षणरहस्यम् ॰द्वितीयस्वलक्षणरहस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria