Declension table of dvitīyarājataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativedvitīyarājataraṅgiṇī dvitīyarājataraṅgiṇyau dvitīyarājataraṅgiṇyaḥ
Vocativedvitīyarājataraṅgiṇi dvitīyarājataraṅgiṇyau dvitīyarājataraṅgiṇyaḥ
Accusativedvitīyarājataraṅgiṇīm dvitīyarājataraṅgiṇyau dvitīyarājataraṅgiṇīḥ
Instrumentaldvitīyarājataraṅgiṇyā dvitīyarājataraṅgiṇībhyām dvitīyarājataraṅgiṇībhiḥ
Dativedvitīyarājataraṅgiṇyai dvitīyarājataraṅgiṇībhyām dvitīyarājataraṅgiṇībhyaḥ
Ablativedvitīyarājataraṅgiṇyāḥ dvitīyarājataraṅgiṇībhyām dvitīyarājataraṅgiṇībhyaḥ
Genitivedvitīyarājataraṅgiṇyāḥ dvitīyarājataraṅgiṇyoḥ dvitīyarājataraṅgiṇīnām
Locativedvitīyarājataraṅgiṇyām dvitīyarājataraṅgiṇyoḥ dvitīyarājataraṅgiṇīṣu

Compound dvitīyarājataraṅgiṇi - dvitīyarājataraṅgiṇī -

Adverb -dvitīyarājataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria