सुबन्तावली ?द्वितीयप्रगल्भलक्षणानुगम

Roma

पुमान्एकद्विबहु
प्रथमाद्वितीयप्रगल्भलक्षणानुगमः द्वितीयप्रगल्भलक्षणानुगमौ द्वितीयप्रगल्भलक्षणानुगमाः
सम्बोधनम्द्वितीयप्रगल्भलक्षणानुगम द्वितीयप्रगल्भलक्षणानुगमौ द्वितीयप्रगल्भलक्षणानुगमाः
द्वितीयाद्वितीयप्रगल्भलक्षणानुगमम् द्वितीयप्रगल्भलक्षणानुगमौ द्वितीयप्रगल्भलक्षणानुगमान्
तृतीयाद्वितीयप्रगल्भलक्षणानुगमेन द्वितीयप्रगल्भलक्षणानुगमाभ्याम् द्वितीयप्रगल्भलक्षणानुगमैः द्वितीयप्रगल्भलक्षणानुगमेभिः
चतुर्थीद्वितीयप्रगल्भलक्षणानुगमाय द्वितीयप्रगल्भलक्षणानुगमाभ्याम् द्वितीयप्रगल्भलक्षणानुगमेभ्यः
पञ्चमीद्वितीयप्रगल्भलक्षणानुगमात् द्वितीयप्रगल्भलक्षणानुगमाभ्याम् द्वितीयप्रगल्भलक्षणानुगमेभ्यः
षष्ठीद्वितीयप्रगल्भलक्षणानुगमस्य द्वितीयप्रगल्भलक्षणानुगमयोः द्वितीयप्रगल्भलक्षणानुगमानाम्
सप्तमीद्वितीयप्रगल्भलक्षणानुगमे द्वितीयप्रगल्भलक्षणानुगमयोः द्वितीयप्रगल्भलक्षणानुगमेषु

समास द्वितीयप्रगल्भलक्षणानुगम

अव्यय ॰द्वितीयप्रगल्भलक्षणानुगमम् ॰द्वितीयप्रगल्भलक्षणानुगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria