सुबन्तावली ?द्वितीयमिश्रलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वितीयमिश्रलक्षणम् द्वितीयमिश्रलक्षणे द्वितीयमिश्रलक्षणानि
सम्बोधनम्द्वितीयमिश्रलक्षण द्वितीयमिश्रलक्षणे द्वितीयमिश्रलक्षणानि
द्वितीयाद्वितीयमिश्रलक्षणम् द्वितीयमिश्रलक्षणे द्वितीयमिश्रलक्षणानि
तृतीयाद्वितीयमिश्रलक्षणेन द्वितीयमिश्रलक्षणाभ्याम् द्वितीयमिश्रलक्षणैः
चतुर्थीद्वितीयमिश्रलक्षणाय द्वितीयमिश्रलक्षणाभ्याम् द्वितीयमिश्रलक्षणेभ्यः
पञ्चमीद्वितीयमिश्रलक्षणात् द्वितीयमिश्रलक्षणाभ्याम् द्वितीयमिश्रलक्षणेभ्यः
षष्ठीद्वितीयमिश्रलक्षणस्य द्वितीयमिश्रलक्षणयोः द्वितीयमिश्रलक्षणानाम्
सप्तमीद्वितीयमिश्रलक्षणे द्वितीयमिश्रलक्षणयोः द्वितीयमिश्रलक्षणेषु

समास द्वितीयमिश्रलक्षण

अव्यय ॰द्वितीयमिश्रलक्षणम् ॰द्वितीयमिश्रलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria