Declension table of dvitīyaka

Deva

NeuterSingularDualPlural
Nominativedvitīyakam dvitīyake dvitīyakāni
Vocativedvitīyaka dvitīyake dvitīyakāni
Accusativedvitīyakam dvitīyake dvitīyakāni
Instrumentaldvitīyakena dvitīyakābhyām dvitīyakaiḥ
Dativedvitīyakāya dvitīyakābhyām dvitīyakebhyaḥ
Ablativedvitīyakāt dvitīyakābhyām dvitīyakebhyaḥ
Genitivedvitīyakasya dvitīyakayoḥ dvitīyakānām
Locativedvitīyake dvitīyakayoḥ dvitīyakeṣu

Compound dvitīyaka -

Adverb -dvitīyakam -dvitīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria