सुबन्तावली ?द्वितीयचक्रवर्तिलक्षणप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाद्वितीयचक्रवर्तिलक्षणप्रकाशः द्वितीयचक्रवर्तिलक्षणप्रकाशौ द्वितीयचक्रवर्तिलक्षणप्रकाशाः
सम्बोधनम्द्वितीयचक्रवर्तिलक्षणप्रकाश द्वितीयचक्रवर्तिलक्षणप्रकाशौ द्वितीयचक्रवर्तिलक्षणप्रकाशाः
द्वितीयाद्वितीयचक्रवर्तिलक्षणप्रकाशम् द्वितीयचक्रवर्तिलक्षणप्रकाशौ द्वितीयचक्रवर्तिलक्षणप्रकाशान्
तृतीयाद्वितीयचक्रवर्तिलक्षणप्रकाशेन द्वितीयचक्रवर्तिलक्षणप्रकाशाभ्याम् द्वितीयचक्रवर्तिलक्षणप्रकाशैः द्वितीयचक्रवर्तिलक्षणप्रकाशेभिः
चतुर्थीद्वितीयचक्रवर्तिलक्षणप्रकाशाय द्वितीयचक्रवर्तिलक्षणप्रकाशाभ्याम् द्वितीयचक्रवर्तिलक्षणप्रकाशेभ्यः
पञ्चमीद्वितीयचक्रवर्तिलक्षणप्रकाशात् द्वितीयचक्रवर्तिलक्षणप्रकाशाभ्याम् द्वितीयचक्रवर्तिलक्षणप्रकाशेभ्यः
षष्ठीद्वितीयचक्रवर्तिलक्षणप्रकाशस्य द्वितीयचक्रवर्तिलक्षणप्रकाशयोः द्वितीयचक्रवर्तिलक्षणप्रकाशानाम्
सप्तमीद्वितीयचक्रवर्तिलक्षणप्रकाशे द्वितीयचक्रवर्तिलक्षणप्रकाशयोः द्वितीयचक्रवर्तिलक्षणप्रकाशेषु

समास द्वितीयचक्रवर्तिलक्षणप्रकाश

अव्यय ॰द्वितीयचक्रवर्तिलक्षणप्रकाशम् ॰द्वितीयचक्रवर्तिलक्षणप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria