Declension table of ?dvitīyacakravartilakṣaṇadīdhitiṭīkā

Deva

FeminineSingularDualPlural
Nominativedvitīyacakravartilakṣaṇadīdhitiṭīkā dvitīyacakravartilakṣaṇadīdhitiṭīke dvitīyacakravartilakṣaṇadīdhitiṭīkāḥ
Vocativedvitīyacakravartilakṣaṇadīdhitiṭīke dvitīyacakravartilakṣaṇadīdhitiṭīke dvitīyacakravartilakṣaṇadīdhitiṭīkāḥ
Accusativedvitīyacakravartilakṣaṇadīdhitiṭīkām dvitīyacakravartilakṣaṇadīdhitiṭīke dvitīyacakravartilakṣaṇadīdhitiṭīkāḥ
Instrumentaldvitīyacakravartilakṣaṇadīdhitiṭīkayā dvitīyacakravartilakṣaṇadīdhitiṭīkābhyām dvitīyacakravartilakṣaṇadīdhitiṭīkābhiḥ
Dativedvitīyacakravartilakṣaṇadīdhitiṭīkāyai dvitīyacakravartilakṣaṇadīdhitiṭīkābhyām dvitīyacakravartilakṣaṇadīdhitiṭīkābhyaḥ
Ablativedvitīyacakravartilakṣaṇadīdhitiṭīkāyāḥ dvitīyacakravartilakṣaṇadīdhitiṭīkābhyām dvitīyacakravartilakṣaṇadīdhitiṭīkābhyaḥ
Genitivedvitīyacakravartilakṣaṇadīdhitiṭīkāyāḥ dvitīyacakravartilakṣaṇadīdhitiṭīkayoḥ dvitīyacakravartilakṣaṇadīdhitiṭīkānām
Locativedvitīyacakravartilakṣaṇadīdhitiṭīkāyām dvitīyacakravartilakṣaṇadīdhitiṭīkayoḥ dvitīyacakravartilakṣaṇadīdhitiṭīkāsu

Adverb -dvitīyacakravartilakṣaṇadīdhitiṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria