Declension table of ?dvitayī

Deva

FeminineSingularDualPlural
Nominativedvitayī dvitayyau dvitayyaḥ
Vocativedvitayi dvitayyau dvitayyaḥ
Accusativedvitayīm dvitayyau dvitayīḥ
Instrumentaldvitayyā dvitayībhyām dvitayībhiḥ
Dativedvitayyai dvitayībhyām dvitayībhyaḥ
Ablativedvitayyāḥ dvitayībhyām dvitayībhyaḥ
Genitivedvitayyāḥ dvitayyoḥ dvitayīnām
Locativedvitayyām dvitayyoḥ dvitayīṣu

Compound dvitayi - dvitayī -

Adverb -dvitayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria