Declension table of ?dvitalā

Deva

FeminineSingularDualPlural
Nominativedvitalā dvitale dvitalāḥ
Vocativedvitale dvitale dvitalāḥ
Accusativedvitalām dvitale dvitalāḥ
Instrumentaldvitalayā dvitalābhyām dvitalābhiḥ
Dativedvitalāyai dvitalābhyām dvitalābhyaḥ
Ablativedvitalāyāḥ dvitalābhyām dvitalābhyaḥ
Genitivedvitalāyāḥ dvitalayoḥ dvitalānām
Locativedvitalāyām dvitalayoḥ dvitalāsu

Adverb -dvitalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria