Declension table of dvitalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvitalaḥ | dvitalau | dvitalāḥ |
Vocative | dvitala | dvitalau | dvitalāḥ |
Accusative | dvitalam | dvitalau | dvitalān |
Instrumental | dvitalena | dvitalābhyām | dvitalaiḥ dvitalebhiḥ |
Dative | dvitalāya | dvitalābhyām | dvitalebhyaḥ |
Ablative | dvitalāt | dvitalābhyām | dvitalebhyaḥ |
Genitive | dvitalasya | dvitalayoḥ | dvitalānām |
Locative | dvitale | dvitalayoḥ | dvitaleṣu |