Declension table of dvitā

Deva

FeminineSingularDualPlural
Nominativedvitā dvite dvitāḥ
Vocativedvite dvite dvitāḥ
Accusativedvitām dvite dvitāḥ
Instrumentaldvitayā dvitābhyām dvitābhiḥ
Dativedvitāyai dvitābhyām dvitābhyaḥ
Ablativedvitāyāḥ dvitābhyām dvitābhyaḥ
Genitivedvitāyāḥ dvitayoḥ dvitānām
Locativedvitāyām dvitayoḥ dvitāsu

Adverb -dvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria