Declension table of ?dvisvabhāvā

Deva

FeminineSingularDualPlural
Nominativedvisvabhāvā dvisvabhāve dvisvabhāvāḥ
Vocativedvisvabhāve dvisvabhāve dvisvabhāvāḥ
Accusativedvisvabhāvām dvisvabhāve dvisvabhāvāḥ
Instrumentaldvisvabhāvayā dvisvabhāvābhyām dvisvabhāvābhiḥ
Dativedvisvabhāvāyai dvisvabhāvābhyām dvisvabhāvābhyaḥ
Ablativedvisvabhāvāyāḥ dvisvabhāvābhyām dvisvabhāvābhyaḥ
Genitivedvisvabhāvāyāḥ dvisvabhāvayoḥ dvisvabhāvānām
Locativedvisvabhāvāyām dvisvabhāvayoḥ dvisvabhāvāsu

Adverb -dvisvabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria