सुबन्तावली ?द्विस्रक्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमाद्विस्रक्ति आ द्विस्रक्ति ए द्विस्रक्ति आः
सम्बोधनम्द्विस्रक्ति ए द्विस्रक्ति ए द्विस्रक्ति आः
द्वितीयाद्विस्रक्ति आम् द्विस्रक्ति ए द्विस्रक्ति आः
तृतीयाद्विस्रक्ति अया द्विस्रक्ति आभ्याम् द्विस्रक्ति आभिः
चतुर्थीद्विस्रक्ति आयै द्विस्रक्ति आभ्याम् द्विस्रक्ति आभ्यः
पञ्चमीद्विस्रक्ति आयाः द्विस्रक्ति आभ्याम् द्विस्रक्ति आभ्यः
षष्ठीद्विस्रक्ति आयाः द्विस्रक्ति अयोः द्विस्रक्ति आनाम्
सप्तमीद्विस्रक्ति आयाम् द्विस्रक्ति अयोः द्विस्रक्ति आसु

अव्यय ॰द्विस्रक्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria